B 532-2 Nṛtyanāthapūjāvidhi
Contents
Manuscript culture infobox
Filmed in: B 532/2
Title: Nṛtyanāthapūjāvidhi
Dimensions: 24 x 10 cm x 57 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2276
Remarks:
Reel No. B 532/2
Inventory No. 48698
Title Nṛtyanāthapūjāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 24.0 x 10.0 cm
Binding Hole(s)
Folios 31
Lines per Folio 21–23
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/2276
Manuscript Features
double exposure of 12, 17, 29
Excerpts
Beginning
❖ oṁ namo nāṭyeśvarāya⟨ḥ⟩ ||
prathame pañcopahā(!)reṇa nāṭeśvarapūjayet || āṣāḍhe goyabhuṃ(!)dhārake vidhāna || valiviye ||
nyāsādikrmeṇa vidhithe pūjā || kodāripūjana || mantra || hraṁ astrāye phaṭ mahākodārine nama || vali
|| dhūpe || dīpa || jāpastotra || (exp. 3t1–9)
End
vyāghraṃ carmmākaṭisthaṃ navalasalayabhṛn naumi nṛtyasya soresa(!) ||
krodhādhvastamanāṃbhanānukaripūrvvāmāṃgaśaktiṃ prabhuṃ
śṛṣṭhilakṣakasaṃphalaṃ jagaditaṃ helavasānimitaṃ |
dhyānaśaktinimilarocanavibhujotānito siddhidaṃ
kāleśvaranāyako vijayate nṛtyaśvaśaṃkalaḥ ||
kāleśvaśaṃkalaḥ || (!)
dhyānāśaktinimilarocanavibhu jogānito siddhidaṃ
kāleśvaranāyako vijayate nṛtyaśvaśaśaṃkalaḥ || (exp. 60t19–b6)
Colophon
sambat 813 māghaśūddhi tathvakuhnu || śrīśrīsumatijayajitāmitramalladevasanadayakājurāṃ ||
śubham astu sarvvadā || (exp. 60b7–9)
Microfilm Details
Reel No. B 532/2
Date of Filming 21-09-1973
Exposures 61
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 08-12-2011
Bibliography